Thursday, September 11, 2025
DIVINE SAHAJYOG
  • HOME
  • BLOGS
  • CHAKRAS AND CHANNELS
  • NIRMAL VIDYA MANTRA
  • SAHAJA YOGA TREATMENTS
  • MY EXPERIENCE WITH SAHAJA YOGA
  • NIRMALA VIDYA
  • SHRI MATAJI PHOTOS
  • SAHAJAYOGA HINDI
  • SAHAJI POEMS COLLECTION
  • SAHAJA YOGA ARTICAL
  • WEB STORIES
  • ABOUT US
  • CONTACT US
No Result
View All Result
  • HOME
  • BLOGS
  • CHAKRAS AND CHANNELS
  • NIRMAL VIDYA MANTRA
  • SAHAJA YOGA TREATMENTS
  • MY EXPERIENCE WITH SAHAJA YOGA
  • NIRMALA VIDYA
  • SHRI MATAJI PHOTOS
  • SAHAJAYOGA HINDI
  • SAHAJI POEMS COLLECTION
  • SAHAJA YOGA ARTICAL
  • WEB STORIES
  • ABOUT US
  • CONTACT US
No Result
View All Result
No Result
View All Result

Standard Meditations In Sahajayog

in BLOGS, NIRMAL VIDYA MANTRA
Share on FacebookShare on TwitterShare

Meditation In Sahajayog is to sit quietly, absorbed in and filled with the Divine Nature of Bliss, Peace and Freedom from mental and emotional activity.

Due to Her Supreme Holiness Shri Mataji’s being the Complete Incarnation of this Divine Nature, we need only have our attention on and establish a connection with Her Divine Lotus Feet. However some activities can help to focus our desire and our attention, awaken the Deities within us and clear any obstacles to our meditation.

Meditations In Sahajayog

Daily Practice (Based on suggestions by HSH Shri Mataji)

Normally one starts meditation by bowing at Shri Mataji’s Feet . Sit comfortably upright on a mat or in a chair, raise the Kundalini and put on a Bandhan.

Say the Mantra to Shri Ganesha (1 or 4 times) May be said with Right Hand on Mother Earth to clear Left Side

Om Twameva Sakshat Shri Ganesha Sakshat Shri Adi Shakti Mataji Shri Nirmala Devi Namo Namaha

Say Ganehsa Atharva Sheersha

Ganesha Atharva Sheersha

Om namaste Gaṇapataye , Twameva pratyaksham tattwam-asi , Twameva kevalam kartā’si ,Twameva kevalam dhartā’si ,Twameva kevalam hartā’si , Twameva sarvam khalvʽidam Brahmāsi , Twam sākshād-ātmāsi nityam

Ṛitam vachmi, satyam vachmi

Ava twam mām , Ava vaktāram, Ava śhrotāram , Ava dātāram, Ava dhātāram , Av’ān’ūchānam-ava śhiṣhyam , Ava paschāt-tāt, Ava puras-tāt , Av’ottarāt-tāt, Ava dakshiṇāt-tāt , Ava ch’ordhvāt-tāt Av-ādharāt-tāt , Sarvato-mām pāhi-pāhi sam-antāt

Twam vāng-mayas-twam chin-mayaḥ , Twam ānanda-mayas-twam , Brahma-mayaḥ , Twam sach-chid-ānand’ādvitīyo-’si , Twam pratyaksham Brahmāsi , Twam gñyāna-mayo vigñyāna-mayo-’si

Sarvam jagad-idam twatto jāyate , Sarvam jagad-idam twattas tiṣhṭhati , Sarvam jagad-idam twayi layam-eṣhyati , Sarvam jagad-idam twayi pratyeti , Twam bhūmir āpō-’nalō-’nilo nabhaḥ , Twam chatvāri vāk-padāni

Twam guṇa tray’ātītaḥ , Twam deha tray’ātītaḥ , Twam kāla tray’ātītaḥ , Twam mūlādhāra sthito-’si nityam , Twam śhakti tray’ātmakaḥ , Twām yogino dhyāyanti nityam , Twam Brahmā twam Viṣhṇus-twam , Rudras-twam Indras-twam , Agnis-twam Vāyus-twam , Sūryas-twam Chandramās-twam , Brahma bhūr bhuvaḥ swar-om , Gaṇʽādim pūrvam uchchārya , Varṇʽādim tad-anantaram , Anu-swāraḥ para-taraḥ , Ardhendu lasitam, tāreṇa ṛiddham , Etat-tava manu swa-rūpam , Gakāraḥ pūrva rūpam, Akāro madhyama rūpam , Anuswāraśh chāntya rūpam , Bindur uttara rūpam , Nādaḥ sandhānam, samhitā sandhiḥ , Saiṣhā Gaṇesha-vidyā , Gaṇaka ṛiṣhiḥ , Nichṛid gāyatrī chhandaḥ , Gaṇapatir devatā , Om Gam Gaṇapataye namaḥ

Eka-dantāya vidmahe , Vakra-tuṇḍāya dhīmahi , Tanno dantī prachodayāt

Eka-dantam chatur-hastam , Pāśham ankuśha-dhāriṇam , Radam cha varadam hastair-bibhrāṇam , Mūṣhaka dhvajam , Raktam, lambodaram , Śhūrpa-karṇakam, Rakta gandh’ānu-liptāṅgam , rakta-vāsasam , Rakta puṣhpaiḥ su-pūjitam , Bhakt’ānu-kampinam devam , Jagat kāraṇam achyutam , Āvir-bhūtam cha sriṣhṭy’ādau , Prakṛiteḥ puruṣhāt param , Evam dhyāyati yo nityam , Sa yogī yoginām varaḥ

Namo vrāta-pataye namo gaṇapataye , Namaḥ pramatha-pataye , Namaste-’stu lambodarāy’aika-dantāya , Vighna-nāśhine Śhiva-sutāya , Śhrī varada mūrtaye namo namaḥ

Sākshāt Śhrī Ādi Śhakti Mātājī Śhrī Nirmalā Devyai namo namaḥ .

Say the Lord’s Prayer (in English or your native tongue) 1, 2 or 3 times

Say the Three Great Mantras or Sahsrāra Mantra 3 times

The Three Great Mantras

Om Twameva sākṣhāt
Śhrī Mahālakṣhmī Mahāsaraswatī Mahākālī
Triguṇ’ātmika Kuṇḍalinī sākṣhāt
Śhrī Ādi Śhakti Mātājī Śhrī Nirmalā Devyai namo namaḥ

Om Twameva sākṣhāt Śhrī Kalki sākṣhāt
Śhrī Ādi Śhakti Mātājī Śhrī Nirmalā Devyai namo namaḥ

Om Twameva sākṣhāt Śhrī Kalki sākṣhāt
Śhrī Sahasrara-Swāminī Mokṣha-pradāyinī Mātāji
Śhrī Nirmalā Devyai namo namaḥ

Sit in silent meditation.

Sahajayoga Meditation Three Maha Mantra II Divine sahajyog

Variations in Meditation

Clearing Left and Right Side

After Ganehsa Mantra and Ganesha Atharva Sheersha

With the Right Hand on or towards the Mother Earth, say the Mantra to shri Maha-kali-Bhairava (3 times) Sit for a few minutes to allow Left Side to clear .

With the Left Hand raised and palm facing the sky, say the Mantra to Shri Maha-saraswati-Hanumana (3 times) Allow to clear.

With both hands open on the knees, say the Mantra to Shri Maha-lakshmi-Ganesha. (3 times)

Central Channel

After Ganehsa Mantra and Ganesha Atharva Sheersha

Put right hand on the Navel and say the Mantra to Shri Lakshmi-Vishnu (3 times)

With Right Hand on the Sternum bone say Jay Jagad-ambe’ repeating ‘Jagad-ambe’ 12 times

With fore-fingers in the ears and head stretched back, say Allah hu Akbar’ 16 times.

Say the Lord’s Prayer twice or thrice – once with Right Hand on forehead and head bowed; once with Right Hand on Back Agnya and head back

Say the Three Great Mantras or Sahsrara Mantra (3 times)

Sit in silent meditation.

See the details of these and other mantras for the Chakras

Continue Reading

Related Posts

Sahaja Krishi

Sahaja Krishi Technique

Shri Ganesha

Innocence Is Power Shri Ganesha Secret to a Joyful Life

Paramchaitanya

Everything is Done By The Paramchaitanya

Detachment

Detachment

Sadashiva

Cosmic Role of Sadashiva and Mahakali

Valaya

What Is Valaya ?

ABOUT US

This website born from desire to share the experience of the sahajyog Meditation with our brothers and sisters from all around the world.

Our main purpose is to go deeper and deeper in the sahajyog meditation, to reach the state of complete experience of our spirit

MAIN MENU

  • HOME
  • BLOGS
  • CHAKRAS AND CHANNELS
  • NIRMAL VIDYA MANTRA
  • SAHAJA YOGA TREATMENTS
  • MY EXPERIENCE WITH SAHAJA YOGA
  • NIRMALA VIDYA
  • SHRI MATAJI PHOTOS
  • SAHAJAYOGA HINDI
  • SAHAJI POEMS COLLECTION
  • SAHAJA YOGA ARTICAL
  • WEB STORIES
  • ABOUT US
  • CONTACT US

Recent Posts

  • Sahaja Krishi Technique
  • Mystery of the Sacrum and Kundalini
  • Sahaja Means Born With You
  • Spiritual Evolution through Kundalini Awakening
  • Mystery of the Egg and Resurrection
  • HOME
  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer

© 2025 DIVINE SAHAJYOG - Sahajyog meditation By Shri Mataji.

Copyright © DIVINE SAHAJYOG 2023
No Result
View All Result
  • HOME
  • BLOGS
  • CHAKRAS AND CHANNELS
  • NIRMAL VIDYA MANTRA
  • SAHAJA YOGA TREATMENTS
  • MY EXPERIENCE WITH SAHAJA YOGA
  • NIRMALA VIDYA
  • SHRI MATAJI PHOTOS
  • SAHAJAYOGA HINDI
  • SAHAJI POEMS COLLECTION
  • SAHAJA YOGA ARTICAL
  • WEB STORIES
  • ABOUT US
  • CONTACT US

© 2025 DIVINE SAHAJYOG - Sahajyog meditation By Shri Mataji.